Original

तस्मै कर्णः शतं राजन्निषूणां गार्ध्रवाससाम् ।अमर्षी बलवान्क्रुद्धः प्रेषयामास भारत ॥ १० ॥

Segmented

तस्मै कर्णः शतम् राजन्न् इषूणाम् गार्ध्र-वाससाम् अमर्षी बलवान् क्रुद्धः प्रेषयामास भारत

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
शतम् शत pos=n,g=n,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
इषूणाम् इषु pos=n,g=m,c=6,n=p
गार्ध्र गार्ध्र pos=a,comp=y
वाससाम् वासस् pos=n,g=m,c=6,n=p
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s