Original

संजय उवाच ।ततः कर्णो महाराज भीमं विद्ध्वा त्रिभिः शरैः ।मुमोच शरवर्षाणि चित्राणि च बहूनि च ॥ १ ॥

Segmented

संजय उवाच ततः कर्णो महा-राज भीमम् विद्ध्वा त्रिभिः शरैः मुमोच शर-वर्षाणि चित्राणि च बहूनि च

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
मुमोच मुच् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
चित्राणि चित्र pos=a,g=n,c=2,n=p
pos=i
बहूनि बहु pos=a,g=n,c=2,n=p
pos=i