Original

खं पूरयन्महावेगान्खगमान्खगवाससः ।सुवर्णविकृतांश्चित्रान्मुमोचाधिरथिः शरान् ॥ ९ ॥

Segmented

खम् पूरयन् महा-वेगान् खगमान् खग-वासस् सुवर्ण-विकृतान् चित्रान् मुमोच आधिरथि शरान्

Analysis

Word Lemma Parse
खम् pos=n,g=n,c=2,n=s
पूरयन् पूरय् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
वेगान् वेग pos=n,g=m,c=2,n=p
खगमान् खगम pos=n,g=m,c=2,n=p
खग खग pos=n,comp=y
वासस् वासस् pos=n,g=m,c=2,n=p
सुवर्ण सुवर्ण pos=n,comp=y
विकृतान् विकृ pos=va,g=m,c=2,n=p,f=part
चित्रान् चित्र pos=a,g=m,c=2,n=p
मुमोच मुच् pos=v,p=3,n=s,l=lit
आधिरथि आधिरथि pos=n,g=m,c=1,n=s
शरान् शर pos=n,g=m,c=2,n=p