Original

चापध्वजोपस्करेभ्यश्छत्रादीषामुखाद्युगात् ।प्रभवन्तो व्यदृश्यन्त राजन्नाधिरथेः शराः ॥ ८ ॥

Segmented

चाप-ध्वज-उपस्करेभ्यः छत्त्रात् ईषा-मुखात् युगात् प्रभवन्तो व्यदृश्यन्त राजन्न् आधिरथेः शराः

Analysis

Word Lemma Parse
चाप चाप pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
उपस्करेभ्यः उपस्कर pos=n,g=m,c=5,n=p
छत्त्रात् छत्त्र pos=n,g=n,c=5,n=s
ईषा ईषा pos=n,comp=y
मुखात् मुख pos=n,g=n,c=5,n=s
युगात् युग pos=n,g=n,c=5,n=s
प्रभवन्तो प्रभू pos=va,g=m,c=1,n=p,f=part
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
राजन्न् राज् pos=va,g=m,c=1,n=s,f=part
आधिरथेः आधिरथि pos=n,g=m,c=6,n=s
शराः शर pos=n,g=m,c=1,n=p