Original

कर्णचापच्युता बाणाः संपतन्तस्ततस्ततः ।रुक्मपुङ्खा व्यराजन्त हंसाः श्रेणीकृता इव ॥ ७ ॥

Segmented

कर्ण-चाप-च्युताः बाणाः सम्पत् ततस् ततस् रुक्म-पुङ्खाः व्यराजन्त हंसाः श्रेणीकृता इव

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,comp=y
चाप चाप pos=n,comp=y
च्युताः च्यु pos=va,g=m,c=1,n=p,f=part
बाणाः बाण pos=n,g=m,c=1,n=p
सम्पत् सम्पत् pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i
रुक्म रुक्म pos=n,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
व्यराजन्त विराज् pos=v,p=3,n=p,l=lan
हंसाः हंस pos=n,g=m,c=1,n=p
श्रेणीकृता श्रेणीकृत pos=a,g=m,c=1,n=p
इव इव pos=i