Original

कर्णचापच्युताश्चित्राः शरा बर्हिणवाससः ।विविशुः सर्वतः पार्थं वासायेवाण्डजा द्रुमम् ॥ ६ ॥

Segmented

कर्ण-चाप-च्युताः चित्राः शरा बर्हिण-वाससः विविशुः सर्वतः पार्थम् वासाय इव अण्डजाः द्रुमम्

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,comp=y
चाप चाप pos=n,comp=y
च्युताः च्यु pos=va,g=m,c=1,n=p,f=part
चित्राः चित्र pos=a,g=m,c=1,n=p
शरा शर pos=n,g=m,c=1,n=p
बर्हिण बर्हिण pos=n,comp=y
वाससः वासस् pos=n,g=m,c=1,n=p
विविशुः विश् pos=v,p=3,n=p,l=lit
सर्वतः सर्वतस् pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
वासाय वास pos=n,g=m,c=4,n=s
इव इव pos=i
अण्डजाः अण्डज pos=n,g=m,c=1,n=p
द्रुमम् द्रुम pos=n,g=m,c=2,n=s