Original

रश्मिजालैरिवार्कस्य विततैर्भरतर्षभ ।कर्णचापच्युतैर्बाणैः प्राच्छाद्यत वृकोदरः ॥ ५ ॥

Segmented

रश्मि-जालैः इव अर्कस्य विततैः भरत-ऋषभ कर्ण-चाप-च्युतैः बाणैः प्राच्छाद्यत वृकोदरः

Analysis

Word Lemma Parse
रश्मि रश्मि pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
इव इव pos=i
अर्कस्य अर्क pos=n,g=m,c=6,n=s
विततैः वितन् pos=va,g=n,c=3,n=p,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
कर्ण कर्ण pos=n,comp=y
चाप चाप pos=n,comp=y
च्युतैः च्यु pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
प्राच्छाद्यत प्रच्छादय् pos=v,p=3,n=s,l=lan
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s