Original

त्वत्कृते ह्यहमद्राक्षं दह्यमानां वरूथिनीम् ।सहस्रशः शरैर्मुक्तैः पाण्डवेन वृषेण च ॥ ४५ ॥

Segmented

त्वद्-कृते हि अहम् अद्राक्षम् दह्यमानाम् वरूथिनीम् सहस्रशः शरैः मुक्तैः पाण्डवेन वृषेण च

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
अद्राक्षम् दृश् pos=v,p=1,n=s,l=lun
दह्यमानाम् दह् pos=va,g=f,c=2,n=s,f=part
वरूथिनीम् वरूथिनी pos=n,g=f,c=2,n=s
सहस्रशः सहस्रशस् pos=i
शरैः शर pos=n,g=m,c=3,n=p
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
वृषेण वृष pos=n,g=m,c=3,n=s
pos=i