Original

प्रवरानात्मजानां ते सुतांश्चान्यान्महारथान् ।यान्यांश्च ददृशे भीमश्चक्षुर्विषयमागतान् ।पुत्रांस्तव महाबाहो त्वरया ताञ्जघान ह ॥ ४४ ॥

Segmented

प्रवरान् आत्मजानाम् ते सुतान् च अन्यान् महा-रथान् यान् यान् च ददृशे भीमः चक्षुः-विषयम् आगतान् पुत्रान् ते महा-बाहो त्वरया ताञ् जघान ह

Analysis

Word Lemma Parse
प्रवरान् प्रवर pos=a,g=m,c=2,n=p
आत्मजानाम् आत्मज pos=n,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=6,n=s
सुतान् सुत pos=n,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
यान् यद् pos=n,g=m,c=2,n=p
यान् यद् pos=n,g=m,c=2,n=p
pos=i
ददृशे दृश् pos=v,p=3,n=s,l=lit
भीमः भीम pos=n,g=m,c=1,n=s
चक्षुः चक्षुस् pos=n,comp=y
विषयम् विषय pos=n,g=m,c=2,n=s
आगतान् आगम् pos=va,g=m,c=2,n=p,f=part
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
त्वरया त्वरा pos=n,g=f,c=3,n=s
ताञ् तद् pos=n,g=m,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
pos=i