Original

विलपंश्च बहु क्षत्ता शमं नालभत त्वयि ।सपुत्रो भरतश्रेष्ठ तस्य भुङ्क्ष्व फलोदयम् ।हतो विकर्णो राजेन्द्र चित्रसेनश्च वीर्यवान् ॥ ४३ ॥

Segmented

विलपन् च बहु क्षत्ता शमम् न अलभत त्वयि स पुत्रः भरत-श्रेष्ठ तस्य भुङ्क्ष्व फल-उदयम् हतो विकर्णो राज-इन्द्र चित्रसेनः च वीर्यवान्

Analysis

Word Lemma Parse
विलपन् विलप् pos=va,g=m,c=1,n=s,f=part
pos=i
बहु बहु pos=a,g=n,c=2,n=s
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
शमम् शम pos=n,g=m,c=2,n=s
pos=i
अलभत लभ् pos=v,p=3,n=s,l=lan
त्वयि त्वद् pos=n,g=,c=7,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भुङ्क्ष्व भुज् pos=v,p=2,n=s,l=lot
फल फल pos=n,comp=y
उदयम् उदय pos=n,g=m,c=2,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
विकर्णो विकर्ण pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s