Original

तं भीमसेनः क्रोधाग्निं त्रयोदश समाः स्थितम् ।विसृजंस्तव पुत्राणामन्तं गच्छति कौरव ॥ ४२ ॥

Segmented

तम् भीमसेनः क्रोध-अग्निम् त्रयोदश समाः स्थितम् विसृजन् ते पुत्राणाम् अन्तम् गच्छति कौरव

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
अग्निम् अग्नि pos=n,g=m,c=2,n=s
त्रयोदश त्रयोदशन् pos=a,g=n,c=2,n=s
समाः समा pos=n,g=f,c=2,n=p
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
विसृजन् विसृज् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
अन्तम् अन्त pos=n,g=m,c=2,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
कौरव कौरव pos=n,g=m,c=8,n=s