Original

यत्स्म तां परुषाण्याहुः सभामानाय्य द्रौपदीम् ।पाण्डवानुग्रधनुषः क्रोधयन्तस्तवात्मजाः ॥ ४१ ॥

Segmented

यत् स्म ताम् परुषानि आहुः सभाम् आनाय्य द्रौपदीम् पाण्डवान् उग्र-धनुस् क्रोधय् ते आत्मजाः

Analysis

Word Lemma Parse
यत् यत् pos=i
स्म स्म pos=i
ताम् तद् pos=n,g=f,c=2,n=s
परुषानि परुष pos=a,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
सभाम् सभा pos=n,g=f,c=2,n=s
आनाय्य आनायय् pos=vi
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
उग्र उग्र pos=a,comp=y
धनुस् धनुस् pos=n,g=m,c=2,n=p
क्रोधय् क्रोधय् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
आत्मजाः आत्मज pos=n,g=m,c=1,n=p