Original

विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः ।पतिमन्यं वृणीष्वेति तस्येदं फलमागतम् ॥ ४० ॥

Segmented

विनष्टाः पाण्डवाः कृष्णे शाश्वतम् नरकम् गताः पतिम् अन्यम् वृणीष्व इति तस्य इदम् फलम् आगतम्

Analysis

Word Lemma Parse
विनष्टाः विनश् pos=va,g=m,c=1,n=p,f=part
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
कृष्णे कृष्णा pos=n,g=f,c=8,n=s
शाश्वतम् शाश्वतम् pos=i
नरकम् नरक pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
पतिम् पति pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
इति इति pos=i
तस्य तद् pos=n,g=n,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part