Original

स ताम्रनयनः क्रोधाच्छ्वसन्निव महोरगः ।बभौ कर्णः शरानस्यन्रश्मिवानिव भास्करः ॥ ४ ॥

Segmented

स ताम्र-नयनः क्रोधात् श्वसन् इव महा-उरगः बभौ कर्णः शरान् अस्यन् रश्मिवान् इव भास्करः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम्र ताम्र pos=a,comp=y
नयनः नयन pos=n,g=m,c=1,n=s
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
महा महत् pos=a,comp=y
उरगः उरग pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
कर्णः कर्ण pos=n,g=m,c=1,n=s
शरान् शर pos=n,g=m,c=2,n=p
अस्यन् अस् pos=va,g=m,c=1,n=s,f=part
रश्मिवान् रश्मिवत् pos=a,g=m,c=1,n=s
इव इव pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s