Original

प्रमुखे पाण्डुपुत्राणां तव चैव विशां पते ।कौरवाणां च सर्वेषामाचार्यस्य च संनिधौ ॥ ३९ ॥

Segmented

प्रमुखे पाण्डु-पुत्राणाम् तव च एव विशाम् पते कौरवाणाम् च सर्वेषाम् आचार्यस्य च संनिधौ

Analysis

Word Lemma Parse
प्रमुखे प्रमुख pos=a,g=n,c=7,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
आचार्यस्य आचार्य pos=n,g=m,c=6,n=s
pos=i
संनिधौ संनिधि pos=n,g=m,c=7,n=s