Original

यद्द्यूतकाले दुर्बुद्धिरब्रवीत्तनयस्तव ।यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः ॥ ३८ ॥

Segmented

यद् द्यूत-काले दुर्बुद्धिः अब्रवीत् तनयः ते यत् च कर्णो ऽब्रवीत् कृष्णाम् सभायाम् परुषम् वचः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
द्यूत द्यूत pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
दुर्बुद्धिः दुर्बुद्धि pos=a,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तनयः तनय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
यत् यद् pos=n,g=n,c=2,n=s
pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
परुषम् परुष pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s