Original

तदिदं समनुप्राप्तं क्षत्तुर्हितकरं वचः ।इति संचिन्त्य राजासौ नोत्तरं प्रत्यपद्यत ॥ ३७ ॥

Segmented

तद् इदम् समनुप्राप्तम् क्षत्तुः हित-करम् वचः इति संचिन्त्य राजा असौ न उत्तरम् प्रत्यपद्यत

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
समनुप्राप्तम् समनुप्राप् pos=va,g=n,c=1,n=s,f=part
क्षत्तुः क्षत्तृ pos=n,g=m,c=6,n=s
हित हित pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
वचः वचस् pos=n,g=n,c=1,n=s
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
pos=i
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan