Original

एकत्रिंशन्महाराज पुत्रांस्तव महारथान् ।हतान्दुर्योधनो दृष्ट्वा क्षत्तुः सस्मार तद्वचः ॥ ३६ ॥

Segmented

एकत्रिंशती महा-राज पुत्रान् ते महा-रथान् हतान् दुर्योधनो दृष्ट्वा क्षत्तुः सस्मार तद् वचः

Analysis

Word Lemma Parse
एकत्रिंशती एकत्रिंशत् pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
हतान् हन् pos=va,g=m,c=2,n=p,f=part
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
क्षत्तुः क्षत्तृ pos=n,g=m,c=6,n=s
सस्मार स्मृ pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s