Original

अभ्ययाच्चैव समरे द्रोणमस्त्रभृतां वरम् ।हर्षेण महता युक्तः कृतसंज्ञे वृकोदरे ॥ ३५ ॥

Segmented

अभ्ययात् च एव समरे द्रोणम् अस्त्र-भृताम् वरम् हर्षेण महता युक्तः कृत-संज्ञे वृकोदरे

Analysis

Word Lemma Parse
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
pos=i
एव एव pos=i
समरे समर pos=n,g=n,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अस्त्र अस्त्र pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
हर्षेण हर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
कृत कृ pos=va,comp=y,f=part
संज्ञे संज्ञा pos=n,g=m,c=7,n=s
वृकोदरे वृकोदर pos=n,g=m,c=7,n=s