Original

तं श्रुत्वा सुमहानादं भीमसेनस्य धन्विनः ।बभूव परमा प्रीतिर्धर्मराजस्य संयुगे ॥ ३३ ॥

Segmented

तम् श्रुत्वा सु महा-नादम् भीमसेनस्य धन्विनः बभूव परमा प्रीतिः धर्मराजस्य संयुगे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
सु सु pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
धन्विनः धन्विन् pos=a,g=m,c=6,n=s
बभूव भू pos=v,p=3,n=s,l=lit
परमा परम pos=a,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s