Original

स रवस्तस्य शूरस्य धर्मराजस्य भारत ।आचख्याविव तद्युद्धं विजयं चात्मनो महत् ॥ ३२ ॥

Segmented

स रवः तस्य शूरस्य धर्मराजस्य भारत आचख्यौ इव तद् युद्धम् विजयम् च आत्मनः महत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रवः रव pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शूरस्य शूर pos=n,g=m,c=6,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
इव इव pos=i
तद् तद् pos=n,g=n,c=2,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
विजयम् विजय pos=n,g=m,c=2,n=s
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
महत् महत् pos=a,g=n,c=2,n=s