Original

तान्निहत्य महाबाहू राधेयस्यैव पश्यतः ।सिंहनादरवं घोरमसृजत्पाण्डुनन्दनः ॥ ३१ ॥

Segmented

तान् निहत्य महा-बाहुः राधेयस्य एव पश्यतः सिंहनाद-रवम् घोरम् असृजत् पाण्डु-नन्दनः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
निहत्य निहन् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
राधेयस्य राधेय pos=n,g=m,c=6,n=s
एव एव pos=i
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
सिंहनाद सिंहनाद pos=n,comp=y
रवम् रव pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s