Original

शत्रुंजयः शत्रुसहश्चित्रश्चित्रायुधो दृढः ।चित्रसेनो विकर्णश्च सप्तैते विनिपातिताः ॥ ३० ॥

Segmented

शत्रुंजयः शत्रुसहः चित्रः चित्रायुधः दृढः चित्रसेनो विकर्णः च सप्ता एते विनिपातिताः

Analysis

Word Lemma Parse
शत्रुंजयः शत्रुंजय pos=n,g=m,c=1,n=s
शत्रुसहः शत्रुसह pos=n,g=m,c=1,n=s
चित्रः चित्र pos=n,g=m,c=1,n=s
चित्रायुधः चित्रायुध pos=n,g=m,c=1,n=s
दृढः दृढ pos=n,g=m,c=1,n=s
चित्रसेनो चित्रसेन pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
सप्ता सप्तन् pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
विनिपातिताः विनिपातय् pos=va,g=m,c=1,n=p,f=part