Original

भीमसेनेन निहतान्विमना दुःखितोऽभवत् ।निःश्वसन्दीर्घमुष्णं च पुनः पाण्डवमभ्ययात् ॥ ३ ॥

Segmented

भीमसेनेन निहतान् विमना दुःखितो ऽभवत् निःश्वसन् दीर्घम् उष्णम् च पुनः पाण्डवम् अभ्ययात्

Analysis

Word Lemma Parse
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
विमना विमनस् pos=a,g=m,c=1,n=s
दुःखितो दुःखित pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
निःश्वसन् निःश्वस् pos=va,g=m,c=1,n=s,f=part
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
उष्णम् उष्ण pos=a,g=n,c=2,n=s
pos=i
पुनः पुनर् pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan