Original

ते शरैर्भिन्नमर्माणो रथेभ्यः प्रापतन्क्षितौ ।गिरिसानुरुहा भग्ना द्विपेनेव महाद्रुमाः ॥ २९ ॥

Segmented

ते शरैः भिन्न-मर्मन् रथेभ्यः प्रापतन् क्षितौ गिरि-सानु-रुहाः भग्ना द्विपेन इव महा-द्रुमाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
शरैः शर pos=n,g=m,c=3,n=p
भिन्न भिद् pos=va,comp=y,f=part
मर्मन् मर्मन् pos=n,g=m,c=1,n=p
रथेभ्यः रथ pos=n,g=m,c=5,n=p
प्रापतन् प्रपत् pos=v,p=3,n=p,l=lan
क्षितौ क्षिति pos=n,g=f,c=7,n=s
गिरि गिरि pos=n,comp=y
सानु सानु pos=n,comp=y
रुहाः रुह pos=a,g=m,c=1,n=p
भग्ना भञ्ज् pos=va,g=m,c=1,n=p,f=part
द्विपेन द्विप pos=n,g=m,c=3,n=s
इव इव pos=i
महा महत् pos=a,comp=y
द्रुमाः द्रुम pos=n,g=m,c=1,n=p