Original

शोणितादिग्धवाजाग्राः सप्त हेमपरिष्कृताः ।पुत्राणां तव राजेन्द्र पीत्वा शोणितमुद्गताः ॥ २८ ॥

Segmented

शोणित-आदिह्-वाज-अग्राः सप्त हेम-परिष्कृतासः पुत्राणाम् तव राज-इन्द्र पीत्वा शोणितम् उद्गताः

Analysis

Word Lemma Parse
शोणित शोणित pos=n,comp=y
आदिह् आदिह् pos=va,comp=y,f=part
वाज वाज pos=n,comp=y
अग्राः अग्र pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=m,c=1,n=p
हेम हेमन् pos=n,comp=y
परिष्कृतासः परिष्कृ pos=va,g=m,c=1,n=p,f=part
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पीत्वा पा pos=vi
शोणितम् शोणित pos=n,g=n,c=2,n=s
उद्गताः उद्गम् pos=va,g=m,c=1,n=p,f=part