Original

तेषां विदार्य चेतांसि शरा हेमविभूषिताः ।व्यराजन्त महाराज सुपर्णा इव खेचराः ॥ २७ ॥

Segmented

तेषाम् विदार्य चेतांसि शरा हेम-विभूषिताः व्यराजन्त महा-राज सुपर्णा इव खेचराः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
विदार्य विदारय् pos=vi
चेतांसि चेतस् pos=n,g=n,c=2,n=p
शरा शर pos=n,g=m,c=1,n=p
हेम हेमन् pos=n,comp=y
विभूषिताः विभूषय् pos=va,g=m,c=1,n=p,f=part
व्यराजन्त विराज् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सुपर्णा सुपर्ण pos=n,g=m,c=1,n=p
इव इव pos=i
खेचराः खेचर pos=n,g=m,c=1,n=p