Original

ते क्षिप्ता भीमसेनेन शरा भारत भारतान् ।विदार्य खं समुत्पेतुः स्वर्णपुङ्खाः शिलाशिताः ॥ २६ ॥

Segmented

ते क्षिप्ता भीमसेनेन शरा भारत भारतान् विदार्य खम् समुत्पेतुः स्वर्ण-पुङ्खाः शिला-शिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
क्षिप्ता क्षिप् pos=va,g=m,c=1,n=p,f=part
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
शरा शर pos=n,g=m,c=1,n=p
भारत भारत pos=n,g=m,c=8,n=s
भारतान् भारत pos=n,g=m,c=2,n=p
विदार्य विदारय् pos=vi
खम् pos=n,g=n,c=2,n=s
समुत्पेतुः समुत्पत् pos=v,p=3,n=p,l=lit
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
शिला शिला pos=n,comp=y
शिताः शा pos=va,g=m,c=1,n=p,f=part