Original

मनुष्यसमतां ज्ञात्वा सप्त संधाय सायकान् ।तेभ्यो व्यसृजदायस्तः सूर्यरश्मिनिभान्प्रभुः ॥ २४ ॥

Segmented

मनुष्य-सम-ताम् ज्ञात्वा सप्त संधाय सायकान् तेभ्यो व्यसृजद् आयस्तः सूर्य-रश्मि-निभान् प्रभुः

Analysis

Word Lemma Parse
मनुष्य मनुष्य pos=n,comp=y
सम सम pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
सप्त सप्तन् pos=n,g=n,c=2,n=s
संधाय संधा pos=vi
सायकान् सायक pos=n,g=m,c=2,n=p
तेभ्यो तद् pos=n,g=m,c=4,n=p
व्यसृजद् विसृज् pos=v,p=3,n=s,l=lan
आयस्तः आयस् pos=va,g=m,c=1,n=s,f=part
सूर्य सूर्य pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
निभान् निभ pos=a,g=m,c=2,n=p
प्रभुः प्रभु pos=a,g=m,c=1,n=s