Original

ततो वामेन कौन्तेयः पीडयित्वा शरासनम् ।मुष्टिना पाण्डवो राजन्दृढेन सुपरिष्कृतम् ॥ २३ ॥

Segmented

ततो वामेन कौन्तेयः पीडयित्वा शरासनम् मुष्टिना पाण्डवो राजन् दृढेन सु परिष्कृतम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वामेन वाम pos=a,g=m,c=3,n=s
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
पीडयित्वा पीडय् pos=vi
शरासनम् शरासन pos=n,g=m,c=2,n=s
मुष्टिना मुष्टि pos=n,g=m,c=3,n=s
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दृढेन दृढ pos=a,g=m,c=3,n=s
सु सु pos=i
परिष्कृतम् परिष्कृ pos=va,g=m,c=2,n=s,f=part