Original

तेऽपीडयन्भीमसेनं क्रुद्धाः सप्त महारथाः ।प्रजासंहरणे राजन्सोमं सप्त ग्रहा इव ॥ २२ ॥

Segmented

ते ऽपीडयन् भीमसेनम् क्रुद्धाः सप्त महा-रथाः प्रजा-संहरणे राजन् सोमम् सप्त ग्रहा इव

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽपीडयन् पीडय् pos=v,p=3,n=p,l=lan
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
सप्त सप्तन् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
प्रजा प्रजा pos=n,comp=y
संहरणे संहरण pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सोमम् सोम pos=n,g=m,c=2,n=s
सप्त सप्तन् pos=n,g=m,c=1,n=p
ग्रहा ग्रह pos=n,g=m,c=1,n=p
इव इव pos=i