Original

दुर्योधनसमादिष्टाः सोदर्याः सप्त मारिष ।भीमसेनमभिद्रुत्य संरब्धाः पर्यवारयन् ॥ २० ॥

Segmented

दुर्योधन-समादिष्टाः सोदर्याः सप्त मारिष भीमसेनम् अभिद्रुत्य संरब्धाः पर्यवारयन्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,comp=y
समादिष्टाः समादिस् pos=va,g=m,c=1,n=p,f=part
सोदर्याः सोदर्य pos=a,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=n,c=1,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अभिद्रुत्य अभिद्रु pos=vi
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan