Original

अपक्रम्य स भीमस्य मुहूर्तं शरगोचरात् ।तव चाधिरथिर्दृष्ट्वा स्यन्दनेभ्यश्च्युतान्सुतान् ॥ २ ॥

Segmented

अपक्रम्य स भीमस्य मुहूर्तम् शर-गोचरात् तव च आधिरथि दृष्ट्वा स्यन्दनेभ्यः च्युतान् सुतान्

Analysis

Word Lemma Parse
अपक्रम्य अपक्रम् pos=vi
तद् pos=n,g=m,c=1,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
शर शर pos=n,comp=y
गोचरात् गोचर pos=n,g=m,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
आधिरथि आधिरथि pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
स्यन्दनेभ्यः स्यन्दन pos=n,g=m,c=5,n=p
च्युतान् च्यु pos=va,g=m,c=2,n=p,f=part
सुतान् सुत pos=n,g=m,c=2,n=p