Original

पुरा निघ्नन्ति राधेयं भीमचापच्युताः शराः ।ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे ॥ १९ ॥

Segmented

पुरा निघ्नन्ति राधेयम् भीम-चाप-च्युताः शराः ते यतध्वम् महा-इष्वासाः सूतपुत्रस्य रक्षणे

Analysis

Word Lemma Parse
पुरा पुरा pos=i
निघ्नन्ति निहन् pos=v,p=3,n=p,l=lat
राधेयम् राधेय pos=n,g=m,c=2,n=s
भीम भीम pos=n,comp=y
चाप चाप pos=n,comp=y
च्युताः च्यु pos=va,g=m,c=1,n=p,f=part
शराः शर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
यतध्वम् यत् pos=v,p=2,n=p,l=lot
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=8,n=p
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
रक्षणे रक्षण pos=n,g=n,c=7,n=s