Original

राज्ञश्च राजपुत्रांश्च सोदर्यांश्च विशेषतः ।कर्णं गच्छत भद्रं वः परीप्सन्तो वृकोदरात् ॥ १८ ॥

Segmented

राज्ञः च राज-पुत्रान् च सोदर्यान् च विशेषतः कर्णम् गच्छत भद्रम् वः परीप्सन्तो वृकोदरात्

Analysis

Word Lemma Parse
राज्ञः राजन् pos=n,g=m,c=2,n=p
pos=i
राज राजन् pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
सोदर्यान् सोदर्य pos=a,g=m,c=2,n=p
pos=i
विशेषतः विशेषतः pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
गच्छत गम् pos=v,p=2,n=p,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
परीप्सन्तो परीप्स् pos=va,g=m,c=1,n=p,f=part
वृकोदरात् वृकोदर pos=n,g=m,c=5,n=s