Original

तस्मिंस्तु तुमुले शब्दे प्रवृत्ते लोमहर्षणे ।अभ्यभाषत पुत्रांस्ते राजन्दुर्योधनस्त्वरन् ॥ १७ ॥

Segmented

तस्मिन् तु तुमुले शब्दे प्रवृत्ते लोम-हर्षणे अभ्यभाषत पुत्रान् ते राजन् दुर्योधनः त्वरमाणः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
तुमुले तुमुल pos=a,g=m,c=7,n=s
शब्दे शब्द pos=n,g=m,c=7,n=s
प्रवृत्ते प्रवृत् pos=va,g=m,c=7,n=s,f=part
लोम लोमन् pos=n,comp=y
हर्षणे हर्षण pos=a,g=m,c=7,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part