Original

कुरुपाण्डवानां प्रवरा दश राजन्महारथाः ।साधु साध्विति वेगेन सिंहनादमथानदन् ॥ १६ ॥

Segmented

कुरु-पाण्डवानाम् प्रवरा दश राजन् महा-रथाः साधु साधु इति वेगेन सिंहनादम् अथ अनदन्

Analysis

Word Lemma Parse
कुरु कुरु pos=n,comp=y
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
प्रवरा प्रवर pos=a,g=m,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
अथ अथ pos=i
अनदन् नद् pos=v,p=3,n=p,l=lan