Original

दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत ।अभ्यनन्दंस्त्वदीयाश्च संप्रहृष्टाश्च चारणाः ॥ १४ ॥

Segmented

दृष्ट्वा तु भीमसेनस्य विक्रमम् युधि भारत अभ्यनन्दन् त्वदीयाः च सम्प्रहृष्टाः च चारणाः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तु तु pos=i
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
अभ्यनन्दन् अभिनन्द् pos=v,p=3,n=p,l=lan
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
pos=i
सम्प्रहृष्टाः सम्प्रहृष् pos=va,g=m,c=1,n=p,f=part
pos=i
चारणाः चारण pos=n,g=m,c=1,n=p