Original

यथैव हि शरैः पार्थः सूतपुत्रेण छादितः ।तथैव कर्णं समरे छादयामास पाण्डवः ॥ १३ ॥

Segmented

यथा एव हि शरैः पार्थः सूतपुत्रेण छादितः तथा एव कर्णम् समरे छादयामास पाण्डवः

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
हि हि pos=i
शरैः शर pos=n,g=m,c=3,n=p
पार्थः पार्थ pos=n,g=m,c=1,n=s
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
छादितः छादय् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
एव एव pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s