Original

ततो विधम्याधिरथेः शरजालानि पाण्डवः ।विव्याध कर्णं विंशत्या पुनरन्यैः शितैः शरैः ॥ १२ ॥

Segmented

ततो विधम्य आधिरथि शर-जालानि पाण्डवः विव्याध कर्णम् विंशत्या पुनः अन्यैः शितैः शरैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
विधम्य विधम् pos=vi
आधिरथि आधिरथि pos=n,g=m,c=6,n=s
शर शर pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
कर्णम् कर्ण pos=n,g=m,c=2,n=s
विंशत्या विंशति pos=n,g=f,c=3,n=s
पुनः पुनर् pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p