Original

तस्य वेगमसंसह्यं दृष्ट्वा कर्णस्य पाण्डवः ।महतश्च शरौघांस्तान्नैवाव्यथत वीर्यवान् ॥ ११ ॥

Segmented

तस्य वेगम् असंसह्यम् दृष्ट्वा कर्णस्य पाण्डवः महतः च शर-ओघान् तान् न एव अव्यथत वीर्यवान्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
असंसह्यम् असंसह्य pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
महतः महत् pos=a,g=m,c=2,n=p
pos=i
शर शर pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
अव्यथत व्यथ् pos=v,p=3,n=s,l=lan
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s