Original

तमन्तकमिवायस्तमापतन्तं वृकोदरः ।त्यक्त्वा प्राणानभिक्रुध्य विव्याध नवभिः शरैः ॥ १० ॥

Segmented

तम् अन्तकम् इव आयस्तम् आपतन्तम् वृकोदरः त्यक्त्वा प्राणान् अभिक्रुध्य विव्याध नवभिः शरैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
इव इव pos=i
आयस्तम् आयस् pos=va,g=m,c=2,n=s,f=part
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
त्यक्त्वा त्यज् pos=vi
प्राणान् प्राण pos=n,g=m,c=2,n=p
अभिक्रुध्य अभिक्रुध् pos=vi
विव्याध व्यध् pos=v,p=3,n=s,l=lit
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p