Original

संजय उवाच ।भीमसेनस्य राधेयः श्रुत्वा ज्यातलनिस्वनम् ।नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम् ॥ १ ॥

Segmented

संजय उवाच भीमसेनस्य राधेयः श्रुत्वा ज्या-तल-निस्वनम् न अमृष्यत यथा मत्तो गजः प्रतिगज-स्वनम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
राधेयः राधेय pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
निस्वनम् निस्वन pos=n,g=m,c=2,n=s
pos=i
अमृष्यत मृष् pos=v,p=3,n=s,l=lan
यथा यथा pos=i
मत्तो मद् pos=va,g=m,c=1,n=s,f=part
गजः गज pos=n,g=m,c=1,n=s
प्रतिगज प्रतिगज pos=n,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s