Original

तेऽपि चास्य महाघोरं बलं नागायुतोपमम् ।जानन्तो व्यवसायं च क्रूरं मारुततेजसः ॥ ८ ॥

Segmented

ते ऽपि च अस्य महा-घोरम् बलम् नाग-अयुत-उपमम् जानन्तो व्यवसायम् च क्रूरम् मारुत-तेजसः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
नाग नाग pos=n,comp=y
अयुत अयुत pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
जानन्तो ज्ञा pos=va,g=m,c=1,n=p,f=part
व्यवसायम् व्यवसाय pos=n,g=m,c=2,n=s
pos=i
क्रूरम् क्रूर pos=a,g=m,c=2,n=s
मारुत मारुत pos=n,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s