Original

अश्वत्थामा मद्रराजः कृपः कर्णश्च संगताः ।न शक्ताः प्रमुखे स्थातुं नूनं भीमस्य संजय ॥ ७ ॥

Segmented

अश्वत्थामा मद्र-राजः कृपः कर्णः च संगताः न शक्ताः प्रमुखे स्थातुम् नूनम् भीमस्य संजय

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
संगताः संगम् pos=va,g=m,c=1,n=p,f=part
pos=i
शक्ताः शक् pos=va,g=m,c=1,n=p,f=part
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
स्थातुम् स्था pos=vi
नूनम् नूनम् pos=i
भीमस्य भीम pos=n,g=m,c=6,n=s
संजय संजय pos=n,g=m,c=8,n=s