Original

अहो दुर्मुखमेवैकं युद्धानामविशारदम् ।प्रावेशयद्धुतवहं पतंगमिव मोहितः ॥ ६ ॥

Segmented

अहो दुर्मुखम् एव एकम् युद्धानाम् अविशारदम् प्रावेशयत् हुतवहम् पतंगम् इव मोहितः

Analysis

Word Lemma Parse
अहो अहो pos=i
दुर्मुखम् दुर्मुख pos=n,g=m,c=2,n=s
एव एव pos=i
एकम् एक pos=n,g=m,c=2,n=s
युद्धानाम् युद्ध pos=n,g=n,c=6,n=p
अविशारदम् अविशारद pos=a,g=m,c=2,n=s
प्रावेशयत् प्रवेशय् pos=v,p=3,n=s,l=lan
हुतवहम् हुतवह pos=n,g=m,c=2,n=s
पतंगम् पतंग pos=n,g=m,c=2,n=s
इव इव pos=i
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part