Original

तत्र तं निर्जितं दृष्ट्वा भुजंगमिव निर्विषम् ।युद्धात्कर्णमपक्रान्तं किं स्विद्दुर्योधनोऽब्रवीत् ॥ ५ ॥

Segmented

तत्र तम् निर्जितम् दृष्ट्वा भुजंगम् इव निर्विषम् युद्धात् कर्णम् अपक्रान्तम् किम् स्विद् दुर्योधनो ऽब्रवीत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तम् तद् pos=n,g=m,c=2,n=s
निर्जितम् निर्जि pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
भुजंगम् भुजंग pos=n,g=m,c=2,n=s
इव इव pos=i
निर्विषम् निर्विष pos=a,g=m,c=2,n=s
युद्धात् युद्ध pos=n,g=n,c=5,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अपक्रान्तम् अपक्रम् pos=va,g=m,c=2,n=s,f=part
किम् pos=n,g=n,c=2,n=s
स्विद् स्विद् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan