Original

वसुषेणसहायं मां नालं देवापि संयुगे ।किमु पाण्डुसुता राजन्गतसत्त्वा विचेतसः ॥ ४ ॥

Segmented

वसुषेण-सहायम् माम् न अलम् देवाः अपि संयुगे किमु पाण्डु-सुताः राजन् गत-सत्त्वाः विचेतसः

Analysis

Word Lemma Parse
वसुषेण वसुषेण pos=n,comp=y
सहायम् सहाय pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
अलम् अलम् pos=i
देवाः देव pos=n,g=m,c=1,n=p
अपि अपि pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
किमु किमु pos=i
पाण्डु पाण्डु pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
गत गम् pos=va,comp=y,f=part
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
विचेतसः विचेतस् pos=a,g=m,c=1,n=p