Original

तं भीमसेनः संरम्भात्क्रोधसंरक्तलोचनः ।विस्फार्य सुमहच्चापं मुहुः कर्णमवैक्षत ॥ ३९ ॥

Segmented

तम् भीमसेनः संरम्भात् क्रोध-संरक्त-लोचनः विस्फार्य सु महत् चापम् मुहुः कर्णम् अवैक्षत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
संरम्भात् संरम्भ pos=n,g=m,c=5,n=s
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
विस्फार्य विस्फारय् pos=vi
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
चापम् चाप pos=n,g=n,c=2,n=s
मुहुः मुहुर् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अवैक्षत अवेक्ष् pos=v,p=3,n=s,l=lan