Original

स वार्यमाणो भीमेन शितैर्बाणैः समन्ततः ।सूतपुत्रो महाराज भीमसेनमवैक्षत ॥ ३८ ॥

Segmented

स वार्यमाणो भीमेन शितैः बाणैः समन्ततः सूतपुत्रो महा-राज भीमसेनम् अवैक्षत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वार्यमाणो वारय् pos=va,g=m,c=1,n=s,f=part
भीमेन भीम pos=n,g=m,c=3,n=s
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
समन्ततः समन्ततः pos=i
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अवैक्षत अवेक्ष् pos=v,p=3,n=s,l=lan